Declension table of ?adhaḥśaya

Deva

NeuterSingularDualPlural
Nominativeadhaḥśayam adhaḥśaye adhaḥśayāni
Vocativeadhaḥśaya adhaḥśaye adhaḥśayāni
Accusativeadhaḥśayam adhaḥśaye adhaḥśayāni
Instrumentaladhaḥśayena adhaḥśayābhyām adhaḥśayaiḥ
Dativeadhaḥśayāya adhaḥśayābhyām adhaḥśayebhyaḥ
Ablativeadhaḥśayāt adhaḥśayābhyām adhaḥśayebhyaḥ
Genitiveadhaḥśayasya adhaḥśayayoḥ adhaḥśayānām
Locativeadhaḥśaye adhaḥśayayoḥ adhaḥśayeṣu

Compound adhaḥśaya -

Adverb -adhaḥśayam -adhaḥśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria