Declension table of ?adhaḥprāṅśāyinī

Deva

FeminineSingularDualPlural
Nominativeadhaḥprāṅśāyinī adhaḥprāṅśāyinyau adhaḥprāṅśāyinyaḥ
Vocativeadhaḥprāṅśāyini adhaḥprāṅśāyinyau adhaḥprāṅśāyinyaḥ
Accusativeadhaḥprāṅśāyinīm adhaḥprāṅśāyinyau adhaḥprāṅśāyinīḥ
Instrumentaladhaḥprāṅśāyinyā adhaḥprāṅśāyinībhyām adhaḥprāṅśāyinībhiḥ
Dativeadhaḥprāṅśāyinyai adhaḥprāṅśāyinībhyām adhaḥprāṅśāyinībhyaḥ
Ablativeadhaḥprāṅśāyinyāḥ adhaḥprāṅśāyinībhyām adhaḥprāṅśāyinībhyaḥ
Genitiveadhaḥprāṅśāyinyāḥ adhaḥprāṅśāyinyoḥ adhaḥprāṅśāyinīnām
Locativeadhaḥprāṅśāyinyām adhaḥprāṅśāyinyoḥ adhaḥprāṅśāyinīṣu

Compound adhaḥprāṅśāyini - adhaḥprāṅśāyinī -

Adverb -adhaḥprāṅśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria