सुबन्तावली ?अधःप्राङ्शायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअधःप्राङ्शायिनी अधःप्राङ्शायिन्यौ अधःप्राङ्शायिन्यः
सम्बोधनम्अधःप्राङ्शायिनि अधःप्राङ्शायिन्यौ अधःप्राङ्शायिन्यः
द्वितीयाअधःप्राङ्शायिनीम् अधःप्राङ्शायिन्यौ अधःप्राङ्शायिनीः
तृतीयाअधःप्राङ्शायिन्या अधःप्राङ्शायिनीभ्याम् अधःप्राङ्शायिनीभिः
चतुर्थीअधःप्राङ्शायिन्यै अधःप्राङ्शायिनीभ्याम् अधःप्राङ्शायिनीभ्यः
पञ्चमीअधःप्राङ्शायिन्याः अधःप्राङ्शायिनीभ्याम् अधःप्राङ्शायिनीभ्यः
षष्ठीअधःप्राङ्शायिन्याः अधःप्राङ्शायिन्योः अधःप्राङ्शायिनीनाम्
सप्तमीअधःप्राङ्शायिन्याम् अधःप्राङ्शायिन्योः अधःप्राङ्शायिनीषु

समास अधःप्राङ्शायिनि अधःप्राङ्शायिनी

अव्यय ॰अधःप्राङ्शायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria