Declension table of ?adhaḥkṛta

Deva

NeuterSingularDualPlural
Nominativeadhaḥkṛtam adhaḥkṛte adhaḥkṛtāni
Vocativeadhaḥkṛta adhaḥkṛte adhaḥkṛtāni
Accusativeadhaḥkṛtam adhaḥkṛte adhaḥkṛtāni
Instrumentaladhaḥkṛtena adhaḥkṛtābhyām adhaḥkṛtaiḥ
Dativeadhaḥkṛtāya adhaḥkṛtābhyām adhaḥkṛtebhyaḥ
Ablativeadhaḥkṛtāt adhaḥkṛtābhyām adhaḥkṛtebhyaḥ
Genitiveadhaḥkṛtasya adhaḥkṛtayoḥ adhaḥkṛtānām
Locativeadhaḥkṛte adhaḥkṛtayoḥ adhaḥkṛteṣu

Compound adhaḥkṛta -

Adverb -adhaḥkṛtam -adhaḥkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria