Declension table of ?adhaḥkṛta

Deva

MasculineSingularDualPlural
Nominativeadhaḥkṛtaḥ adhaḥkṛtau adhaḥkṛtāḥ
Vocativeadhaḥkṛta adhaḥkṛtau adhaḥkṛtāḥ
Accusativeadhaḥkṛtam adhaḥkṛtau adhaḥkṛtān
Instrumentaladhaḥkṛtena adhaḥkṛtābhyām adhaḥkṛtaiḥ adhaḥkṛtebhiḥ
Dativeadhaḥkṛtāya adhaḥkṛtābhyām adhaḥkṛtebhyaḥ
Ablativeadhaḥkṛtāt adhaḥkṛtābhyām adhaḥkṛtebhyaḥ
Genitiveadhaḥkṛtasya adhaḥkṛtayoḥ adhaḥkṛtānām
Locativeadhaḥkṛte adhaḥkṛtayoḥ adhaḥkṛteṣu

Compound adhaḥkṛta -

Adverb -adhaḥkṛtam -adhaḥkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria