Declension table of adhṛta

Deva

NeuterSingularDualPlural
Nominativeadhṛtam adhṛte adhṛtāni
Vocativeadhṛta adhṛte adhṛtāni
Accusativeadhṛtam adhṛte adhṛtāni
Instrumentaladhṛtena adhṛtābhyām adhṛtaiḥ
Dativeadhṛtāya adhṛtābhyām adhṛtebhyaḥ
Ablativeadhṛtāt adhṛtābhyām adhṛtebhyaḥ
Genitiveadhṛtasya adhṛtayoḥ adhṛtānām
Locativeadhṛte adhṛtayoḥ adhṛteṣu

Compound adhṛta -

Adverb -adhṛtam -adhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria