Declension table of adhṛṣya

Deva

NeuterSingularDualPlural
Nominativeadhṛṣyam adhṛṣye adhṛṣyāṇi
Vocativeadhṛṣya adhṛṣye adhṛṣyāṇi
Accusativeadhṛṣyam adhṛṣye adhṛṣyāṇi
Instrumentaladhṛṣyeṇa adhṛṣyābhyām adhṛṣyaiḥ
Dativeadhṛṣyāya adhṛṣyābhyām adhṛṣyebhyaḥ
Ablativeadhṛṣyāt adhṛṣyābhyām adhṛṣyebhyaḥ
Genitiveadhṛṣyasya adhṛṣyayoḥ adhṛṣyāṇām
Locativeadhṛṣye adhṛṣyayoḥ adhṛṣyeṣu

Compound adhṛṣya -

Adverb -adhṛṣyam -adhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria