Declension table of adhṛṣya

Deva

MasculineSingularDualPlural
Nominativeadhṛṣyaḥ adhṛṣyau adhṛṣyāḥ
Vocativeadhṛṣya adhṛṣyau adhṛṣyāḥ
Accusativeadhṛṣyam adhṛṣyau adhṛṣyān
Instrumentaladhṛṣyeṇa adhṛṣyābhyām adhṛṣyaiḥ adhṛṣyebhiḥ
Dativeadhṛṣyāya adhṛṣyābhyām adhṛṣyebhyaḥ
Ablativeadhṛṣyāt adhṛṣyābhyām adhṛṣyebhyaḥ
Genitiveadhṛṣyasya adhṛṣyayoḥ adhṛṣyāṇām
Locativeadhṛṣye adhṛṣyayoḥ adhṛṣyeṣu

Compound adhṛṣya -

Adverb -adhṛṣyam -adhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria