Declension table of adhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeadhṛṣṭam adhṛṣṭe adhṛṣṭāni
Vocativeadhṛṣṭa adhṛṣṭe adhṛṣṭāni
Accusativeadhṛṣṭam adhṛṣṭe adhṛṣṭāni
Instrumentaladhṛṣṭena adhṛṣṭābhyām adhṛṣṭaiḥ
Dativeadhṛṣṭāya adhṛṣṭābhyām adhṛṣṭebhyaḥ
Ablativeadhṛṣṭāt adhṛṣṭābhyām adhṛṣṭebhyaḥ
Genitiveadhṛṣṭasya adhṛṣṭayoḥ adhṛṣṭānām
Locativeadhṛṣṭe adhṛṣṭayoḥ adhṛṣṭeṣu

Compound adhṛṣṭa -

Adverb -adhṛṣṭam -adhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria