Declension table of adeva

Deva

MasculineSingularDualPlural
Nominativeadevaḥ adevau adevāḥ
Vocativeadeva adevau adevāḥ
Accusativeadevam adevau adevān
Instrumentaladevena adevābhyām adevaiḥ adevebhiḥ
Dativeadevāya adevābhyām adevebhyaḥ
Ablativeadevāt adevābhyām adevebhyaḥ
Genitiveadevasya adevayoḥ adevānām
Locativeadeve adevayoḥ adeveṣu

Compound adeva -

Adverb -adevam -adevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria