Declension table of adbhuta

Deva

NeuterSingularDualPlural
Nominativeadbhutam adbhute adbhutāni
Vocativeadbhuta adbhute adbhutāni
Accusativeadbhutam adbhute adbhutāni
Instrumentaladbhutena adbhutābhyām adbhutaiḥ
Dativeadbhutāya adbhutābhyām adbhutebhyaḥ
Ablativeadbhutāt adbhutābhyām adbhutebhyaḥ
Genitiveadbhutasya adbhutayoḥ adbhutānām
Locativeadbhute adbhutayoḥ adbhuteṣu

Compound adbhuta -

Adverb -adbhutam -adbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria