Declension table of adarśanīya

Deva

NeuterSingularDualPlural
Nominativeadarśanīyam adarśanīye adarśanīyāni
Vocativeadarśanīya adarśanīye adarśanīyāni
Accusativeadarśanīyam adarśanīye adarśanīyāni
Instrumentaladarśanīyena adarśanīyābhyām adarśanīyaiḥ
Dativeadarśanīyāya adarśanīyābhyām adarśanīyebhyaḥ
Ablativeadarśanīyāt adarśanīyābhyām adarśanīyebhyaḥ
Genitiveadarśanīyasya adarśanīyayoḥ adarśanīyānām
Locativeadarśanīye adarśanīyayoḥ adarśanīyeṣu

Compound adarśanīya -

Adverb -adarśanīyam -adarśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria