Declension table of adarśanīya

Deva

MasculineSingularDualPlural
Nominativeadarśanīyaḥ adarśanīyau adarśanīyāḥ
Vocativeadarśanīya adarśanīyau adarśanīyāḥ
Accusativeadarśanīyam adarśanīyau adarśanīyān
Instrumentaladarśanīyena adarśanīyābhyām adarśanīyaiḥ adarśanīyebhiḥ
Dativeadarśanīyāya adarśanīyābhyām adarśanīyebhyaḥ
Ablativeadarśanīyāt adarśanīyābhyām adarśanīyebhyaḥ
Genitiveadarśanīyasya adarśanīyayoḥ adarśanīyānām
Locativeadarśanīye adarśanīyayoḥ adarśanīyeṣu

Compound adarśanīya -

Adverb -adarśanīyam -adarśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria