Declension table of adarśana

Deva

NeuterSingularDualPlural
Nominativeadarśanam adarśane adarśanāni
Vocativeadarśana adarśane adarśanāni
Accusativeadarśanam adarśane adarśanāni
Instrumentaladarśanena adarśanābhyām adarśanaiḥ
Dativeadarśanāya adarśanābhyām adarśanebhyaḥ
Ablativeadarśanāt adarśanābhyām adarśanebhyaḥ
Genitiveadarśanasya adarśanayoḥ adarśanānām
Locativeadarśane adarśanayoḥ adarśaneṣu

Compound adarśana -

Adverb -adarśanam -adarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria