Declension table of ?adaraka

Deva

MasculineSingularDualPlural
Nominativeadarakaḥ adarakau adarakāḥ
Vocativeadaraka adarakau adarakāḥ
Accusativeadarakam adarakau adarakān
Instrumentaladarakeṇa adarakābhyām adarakaiḥ adarakebhiḥ
Dativeadarakāya adarakābhyām adarakebhyaḥ
Ablativeadarakāt adarakābhyām adarakebhyaḥ
Genitiveadarakasya adarakayoḥ adarakāṇām
Locativeadarake adarakayoḥ adarakeṣu

Compound adaraka -

Adverb -adarakam -adarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria