सुबन्तावली ?अदरक

Roma

पुमान्एकद्विबहु
प्रथमाअदरकः अदरकौ अदरकाः
सम्बोधनम्अदरक अदरकौ अदरकाः
द्वितीयाअदरकम् अदरकौ अदरकान्
तृतीयाअदरकेण अदरकाभ्याम् अदरकैः अदरकेभिः
चतुर्थीअदरकाय अदरकाभ्याम् अदरकेभ्यः
पञ्चमीअदरकात् अदरकाभ्याम् अदरकेभ्यः
षष्ठीअदरकस्य अदरकयोः अदरकाणाम्
सप्तमीअदरके अदरकयोः अदरकेषु

समास अदरक

अव्यय ॰अदरकम् ॰अदरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria