Declension table of ?adantāghātin

Deva

MasculineSingularDualPlural
Nominativeadantāghātī adantāghātinau adantāghātinaḥ
Vocativeadantāghātin adantāghātinau adantāghātinaḥ
Accusativeadantāghātinam adantāghātinau adantāghātinaḥ
Instrumentaladantāghātinā adantāghātibhyām adantāghātibhiḥ
Dativeadantāghātine adantāghātibhyām adantāghātibhyaḥ
Ablativeadantāghātinaḥ adantāghātibhyām adantāghātibhyaḥ
Genitiveadantāghātinaḥ adantāghātinoḥ adantāghātinām
Locativeadantāghātini adantāghātinoḥ adantāghātiṣu

Compound adantāghāti -

Adverb -adantāghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria