सुबन्तावली अदन्ताघातिन्

Roma

पुमान्एकद्विबहु
प्रथमाअदन्ताघाती अदन्ताघातिनौ अदन्ताघातिनः
सम्बोधनम्अदन्ताघातिन् अदन्ताघातिनौ अदन्ताघातिनः
द्वितीयाअदन्ताघातिनम् अदन्ताघातिनौ अदन्ताघातिनः
तृतीयाअदन्ताघातिना अदन्ताघातिभ्याम् अदन्ताघातिभिः
चतुर्थीअदन्ताघातिने अदन्ताघातिभ्याम् अदन्ताघातिभ्यः
पञ्चमीअदन्ताघातिनः अदन्ताघातिभ्याम् अदन्ताघातिभ्यः
षष्ठीअदन्ताघातिनः अदन्ताघातिनोः अदन्ताघातिनाम्
सप्तमीअदन्ताघातिनि अदन्ताघातिनोः अदन्ताघातिषु

समास अदन्ताघाति

अव्यय ॰अदन्ताघाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria