Declension table of adakṣiṇatva

Deva

NeuterSingularDualPlural
Nominativeadakṣiṇatvam adakṣiṇatve adakṣiṇatvāni
Vocativeadakṣiṇatva adakṣiṇatve adakṣiṇatvāni
Accusativeadakṣiṇatvam adakṣiṇatve adakṣiṇatvāni
Instrumentaladakṣiṇatvena adakṣiṇatvābhyām adakṣiṇatvaiḥ
Dativeadakṣiṇatvāya adakṣiṇatvābhyām adakṣiṇatvebhyaḥ
Ablativeadakṣiṇatvāt adakṣiṇatvābhyām adakṣiṇatvebhyaḥ
Genitiveadakṣiṇatvasya adakṣiṇatvayoḥ adakṣiṇatvānām
Locativeadakṣiṇatve adakṣiṇatvayoḥ adakṣiṇatveṣu

Compound adakṣiṇatva -

Adverb -adakṣiṇatvam -adakṣiṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria