Declension table of ?adabdhavratapramati

Deva

MasculineSingularDualPlural
Nominativeadabdhavratapramatiḥ adabdhavratapramatī adabdhavratapramatayaḥ
Vocativeadabdhavratapramate adabdhavratapramatī adabdhavratapramatayaḥ
Accusativeadabdhavratapramatim adabdhavratapramatī adabdhavratapramatīn
Instrumentaladabdhavratapramatinā adabdhavratapramatibhyām adabdhavratapramatibhiḥ
Dativeadabdhavratapramataye adabdhavratapramatibhyām adabdhavratapramatibhyaḥ
Ablativeadabdhavratapramateḥ adabdhavratapramatibhyām adabdhavratapramatibhyaḥ
Genitiveadabdhavratapramateḥ adabdhavratapramatyoḥ adabdhavratapramatīnām
Locativeadabdhavratapramatau adabdhavratapramatyoḥ adabdhavratapramatiṣu

Compound adabdhavratapramati -

Adverb -adabdhavratapramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria