सुबन्तावली ?अदब्धव्रतप्रमति

Roma

पुमान्एकद्विबहु
प्रथमाअदब्धव्रतप्रमतिः अदब्धव्रतप्रमती अदब्धव्रतप्रमतयः
सम्बोधनम्अदब्धव्रतप्रमते अदब्धव्रतप्रमती अदब्धव्रतप्रमतयः
द्वितीयाअदब्धव्रतप्रमतिम् अदब्धव्रतप्रमती अदब्धव्रतप्रमतीन्
तृतीयाअदब्धव्रतप्रमतिना अदब्धव्रतप्रमतिभ्याम् अदब्धव्रतप्रमतिभिः
चतुर्थीअदब्धव्रतप्रमतये अदब्धव्रतप्रमतिभ्याम् अदब्धव्रतप्रमतिभ्यः
पञ्चमीअदब्धव्रतप्रमतेः अदब्धव्रतप्रमतिभ्याम् अदब्धव्रतप्रमतिभ्यः
षष्ठीअदब्धव्रतप्रमतेः अदब्धव्रतप्रमत्योः अदब्धव्रतप्रमतीनाम्
सप्तमीअदब्धव्रतप्रमतौ अदब्धव्रतप्रमत्योः अदब्धव्रतप्रमतिषु

समास अदब्धव्रतप्रमति

अव्यय ॰अदब्धव्रतप्रमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria