सुबन्तावली ?अदब्धव्रतप्रमतिRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अदब्धव्रतप्रमतिः | अदब्धव्रतप्रमती | अदब्धव्रतप्रमतयः |
सम्बोधनम् | अदब्धव्रतप्रमते | अदब्धव्रतप्रमती | अदब्धव्रतप्रमतयः |
द्वितीया | अदब्धव्रतप्रमतिम् | अदब्धव्रतप्रमती | अदब्धव्रतप्रमतीन् |
तृतीया | अदब्धव्रतप्रमतिना | अदब्धव्रतप्रमतिभ्याम् | अदब्धव्रतप्रमतिभिः |
चतुर्थी | अदब्धव्रतप्रमतये | अदब्धव्रतप्रमतिभ्याम् | अदब्धव्रतप्रमतिभ्यः |
पञ्चमी | अदब्धव्रतप्रमतेः | अदब्धव्रतप्रमतिभ्याम् | अदब्धव्रतप्रमतिभ्यः |
षष्ठी | अदब्धव्रतप्रमतेः | अदब्धव्रतप्रमत्योः | अदब्धव्रतप्रमतीनाम् |
सप्तमी | अदब्धव्रतप्रमतौ | अदब्धव्रतप्रमत्योः | अदब्धव्रतप्रमतिषु |