Declension table of ?adabdhacakṣus

Deva

MasculineSingularDualPlural
Nominativeadabdhacakṣuḥ adabdhacakṣuṣau adabdhacakṣuṣaḥ
Vocativeadabdhacakṣuḥ adabdhacakṣuṣau adabdhacakṣuṣaḥ
Accusativeadabdhacakṣuṣam adabdhacakṣuṣau adabdhacakṣuṣaḥ
Instrumentaladabdhacakṣuṣā adabdhacakṣurbhyām adabdhacakṣurbhiḥ
Dativeadabdhacakṣuṣe adabdhacakṣurbhyām adabdhacakṣurbhyaḥ
Ablativeadabdhacakṣuṣaḥ adabdhacakṣurbhyām adabdhacakṣurbhyaḥ
Genitiveadabdhacakṣuṣaḥ adabdhacakṣuṣoḥ adabdhacakṣuṣām
Locativeadabdhacakṣuṣi adabdhacakṣuṣoḥ adabdhacakṣuḥṣu

Compound adabdhacakṣus -

Adverb -adabdhacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria