सुबन्तावली ?अदब्धचक्षुस्

Roma

पुमान्एकद्विबहु
प्रथमाअदब्धचक्षुः अदब्धचक्षुषौ अदब्धचक्षुषः
सम्बोधनम्अदब्धचक्षुः अदब्धचक्षुषौ अदब्धचक्षुषः
द्वितीयाअदब्धचक्षुषम् अदब्धचक्षुषौ अदब्धचक्षुषः
तृतीयाअदब्धचक्षुषा अदब्धचक्षुर्भ्याम् अदब्धचक्षुर्भिः
चतुर्थीअदब्धचक्षुषे अदब्धचक्षुर्भ्याम् अदब्धचक्षुर्भ्यः
पञ्चमीअदब्धचक्षुषः अदब्धचक्षुर्भ्याम् अदब्धचक्षुर्भ्यः
षष्ठीअदब्धचक्षुषः अदब्धचक्षुषोः अदब्धचक्षुषाम्
सप्तमीअदब्धचक्षुषि अदब्धचक्षुषोः अदब्धचक्षुःषु

समास अदब्धचक्षुस्

अव्यय ॰अदब्धचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria