Declension table of adṛśya

Deva

MasculineSingularDualPlural
Nominativeadṛśyaḥ adṛśyau adṛśyāḥ
Vocativeadṛśya adṛśyau adṛśyāḥ
Accusativeadṛśyam adṛśyau adṛśyān
Instrumentaladṛśyena adṛśyābhyām adṛśyaiḥ adṛśyebhiḥ
Dativeadṛśyāya adṛśyābhyām adṛśyebhyaḥ
Ablativeadṛśyāt adṛśyābhyām adṛśyebhyaḥ
Genitiveadṛśyasya adṛśyayoḥ adṛśyānām
Locativeadṛśye adṛśyayoḥ adṛśyeṣu

Compound adṛśya -

Adverb -adṛśyam -adṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria