Declension table of ?adṛṣṭapūrva

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭapūrvaḥ adṛṣṭapūrvau adṛṣṭapūrvāḥ
Vocativeadṛṣṭapūrva adṛṣṭapūrvau adṛṣṭapūrvāḥ
Accusativeadṛṣṭapūrvam adṛṣṭapūrvau adṛṣṭapūrvān
Instrumentaladṛṣṭapūrveṇa adṛṣṭapūrvābhyām adṛṣṭapūrvaiḥ adṛṣṭapūrvebhiḥ
Dativeadṛṣṭapūrvāya adṛṣṭapūrvābhyām adṛṣṭapūrvebhyaḥ
Ablativeadṛṣṭapūrvāt adṛṣṭapūrvābhyām adṛṣṭapūrvebhyaḥ
Genitiveadṛṣṭapūrvasya adṛṣṭapūrvayoḥ adṛṣṭapūrvāṇām
Locativeadṛṣṭapūrve adṛṣṭapūrvayoḥ adṛṣṭapūrveṣu

Compound adṛṣṭapūrva -

Adverb -adṛṣṭapūrvam -adṛṣṭapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria