सुबन्तावली ?अदृष्टपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाअदृष्टपूर्वः अदृष्टपूर्वौ अदृष्टपूर्वाः
सम्बोधनम्अदृष्टपूर्व अदृष्टपूर्वौ अदृष्टपूर्वाः
द्वितीयाअदृष्टपूर्वम् अदृष्टपूर्वौ अदृष्टपूर्वान्
तृतीयाअदृष्टपूर्वेण अदृष्टपूर्वाभ्याम् अदृष्टपूर्वैः अदृष्टपूर्वेभिः
चतुर्थीअदृष्टपूर्वाय अदृष्टपूर्वाभ्याम् अदृष्टपूर्वेभ्यः
पञ्चमीअदृष्टपूर्वात् अदृष्टपूर्वाभ्याम् अदृष्टपूर्वेभ्यः
षष्ठीअदृष्टपूर्वस्य अदृष्टपूर्वयोः अदृष्टपूर्वाणाम्
सप्तमीअदृष्टपूर्वे अदृष्टपूर्वयोः अदृष्टपूर्वेषु

समास अदृष्टपूर्व

अव्यय ॰अदृष्टपूर्वम् ॰अदृष्टपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria