Declension table of adṛṣṭakāma

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭakāmaḥ adṛṣṭakāmau adṛṣṭakāmāḥ
Vocativeadṛṣṭakāma adṛṣṭakāmau adṛṣṭakāmāḥ
Accusativeadṛṣṭakāmam adṛṣṭakāmau adṛṣṭakāmān
Instrumentaladṛṣṭakāmena adṛṣṭakāmābhyām adṛṣṭakāmaiḥ adṛṣṭakāmebhiḥ
Dativeadṛṣṭakāmāya adṛṣṭakāmābhyām adṛṣṭakāmebhyaḥ
Ablativeadṛṣṭakāmāt adṛṣṭakāmābhyām adṛṣṭakāmebhyaḥ
Genitiveadṛṣṭakāmasya adṛṣṭakāmayoḥ adṛṣṭakāmānām
Locativeadṛṣṭakāme adṛṣṭakāmayoḥ adṛṣṭakāmeṣu

Compound adṛṣṭakāma -

Adverb -adṛṣṭakāmam -adṛṣṭakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria