Declension table of acchabhalla

Deva

MasculineSingularDualPlural
Nominativeacchabhallaḥ acchabhallau acchabhallāḥ
Vocativeacchabhalla acchabhallau acchabhallāḥ
Accusativeacchabhallam acchabhallau acchabhallān
Instrumentalacchabhallena acchabhallābhyām acchabhallaiḥ acchabhallebhiḥ
Dativeacchabhallāya acchabhallābhyām acchabhallebhyaḥ
Ablativeacchabhallāt acchabhallābhyām acchabhallebhyaḥ
Genitiveacchabhallasya acchabhallayoḥ acchabhallānām
Locativeacchabhalle acchabhallayoḥ acchabhalleṣu

Compound acchabhalla -

Adverb -acchabhallam -acchabhallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria