Declension table of abrahmaṇya

Deva

MasculineSingularDualPlural
Nominativeabrahmaṇyaḥ abrahmaṇyau abrahmaṇyāḥ
Vocativeabrahmaṇya abrahmaṇyau abrahmaṇyāḥ
Accusativeabrahmaṇyam abrahmaṇyau abrahmaṇyān
Instrumentalabrahmaṇyena abrahmaṇyābhyām abrahmaṇyaiḥ abrahmaṇyebhiḥ
Dativeabrahmaṇyāya abrahmaṇyābhyām abrahmaṇyebhyaḥ
Ablativeabrahmaṇyāt abrahmaṇyābhyām abrahmaṇyebhyaḥ
Genitiveabrahmaṇyasya abrahmaṇyayoḥ abrahmaṇyānām
Locativeabrahmaṇye abrahmaṇyayoḥ abrahmaṇyeṣu

Compound abrahmaṇya -

Adverb -abrahmaṇyam -abrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria