Declension table of abrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeabrāhmaṇam abrāhmaṇe abrāhmaṇāni
Vocativeabrāhmaṇa abrāhmaṇe abrāhmaṇāni
Accusativeabrāhmaṇam abrāhmaṇe abrāhmaṇāni
Instrumentalabrāhmaṇena abrāhmaṇābhyām abrāhmaṇaiḥ
Dativeabrāhmaṇāya abrāhmaṇābhyām abrāhmaṇebhyaḥ
Ablativeabrāhmaṇāt abrāhmaṇābhyām abrāhmaṇebhyaḥ
Genitiveabrāhmaṇasya abrāhmaṇayoḥ abrāhmaṇānām
Locativeabrāhmaṇe abrāhmaṇayoḥ abrāhmaṇeṣu

Compound abrāhmaṇa -

Adverb -abrāhmaṇam -abrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria