Declension table of ?abjabhava

Deva

MasculineSingularDualPlural
Nominativeabjabhavaḥ abjabhavau abjabhavāḥ
Vocativeabjabhava abjabhavau abjabhavāḥ
Accusativeabjabhavam abjabhavau abjabhavān
Instrumentalabjabhavena abjabhavābhyām abjabhavaiḥ abjabhavebhiḥ
Dativeabjabhavāya abjabhavābhyām abjabhavebhyaḥ
Ablativeabjabhavāt abjabhavābhyām abjabhavebhyaḥ
Genitiveabjabhavasya abjabhavayoḥ abjabhavānām
Locativeabjabhave abjabhavayoḥ abjabhaveṣu

Compound abjabhava -

Adverb -abjabhavam -abjabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria