सुबन्तावली ?अब्जभव

Roma

पुमान्एकद्विबहु
प्रथमाअब्जभवः अब्जभवौ अब्जभवाः
सम्बोधनम्अब्जभव अब्जभवौ अब्जभवाः
द्वितीयाअब्जभवम् अब्जभवौ अब्जभवान्
तृतीयाअब्जभवेन अब्जभवाभ्याम् अब्जभवैः अब्जभवेभिः
चतुर्थीअब्जभवाय अब्जभवाभ्याम् अब्जभवेभ्यः
पञ्चमीअब्जभवात् अब्जभवाभ्याम् अब्जभवेभ्यः
षष्ठीअब्जभवस्य अब्जभवयोः अब्जभवानाम्
सप्तमीअब्जभवे अब्जभवयोः अब्जभवेषु

समास अब्जभव

अव्यय ॰अब्जभवम् ॰अब्जभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria