Declension table of abhyūha

Deva

MasculineSingularDualPlural
Nominativeabhyūhaḥ abhyūhau abhyūhāḥ
Vocativeabhyūha abhyūhau abhyūhāḥ
Accusativeabhyūham abhyūhau abhyūhān
Instrumentalabhyūhena abhyūhābhyām abhyūhaiḥ abhyūhebhiḥ
Dativeabhyūhāya abhyūhābhyām abhyūhebhyaḥ
Ablativeabhyūhāt abhyūhābhyām abhyūhebhyaḥ
Genitiveabhyūhasya abhyūhayoḥ abhyūhānām
Locativeabhyūhe abhyūhayoḥ abhyūheṣu

Compound abhyūha -

Adverb -abhyūham -abhyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria