Declension table of abhyutthita

Deva

NeuterSingularDualPlural
Nominativeabhyutthitam abhyutthite abhyutthitāni
Vocativeabhyutthita abhyutthite abhyutthitāni
Accusativeabhyutthitam abhyutthite abhyutthitāni
Instrumentalabhyutthitena abhyutthitābhyām abhyutthitaiḥ
Dativeabhyutthitāya abhyutthitābhyām abhyutthitebhyaḥ
Ablativeabhyutthitāt abhyutthitābhyām abhyutthitebhyaḥ
Genitiveabhyutthitasya abhyutthitayoḥ abhyutthitānām
Locativeabhyutthite abhyutthitayoḥ abhyutthiteṣu

Compound abhyutthita -

Adverb -abhyutthitam -abhyutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria