Declension table of ?abhyutthāyinī

Deva

FeminineSingularDualPlural
Nominativeabhyutthāyinī abhyutthāyinyau abhyutthāyinyaḥ
Vocativeabhyutthāyini abhyutthāyinyau abhyutthāyinyaḥ
Accusativeabhyutthāyinīm abhyutthāyinyau abhyutthāyinīḥ
Instrumentalabhyutthāyinyā abhyutthāyinībhyām abhyutthāyinībhiḥ
Dativeabhyutthāyinyai abhyutthāyinībhyām abhyutthāyinībhyaḥ
Ablativeabhyutthāyinyāḥ abhyutthāyinībhyām abhyutthāyinībhyaḥ
Genitiveabhyutthāyinyāḥ abhyutthāyinyoḥ abhyutthāyinīnām
Locativeabhyutthāyinyām abhyutthāyinyoḥ abhyutthāyinīṣu

Compound abhyutthāyini - abhyutthāyinī -

Adverb -abhyutthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria