सुबन्तावली ?अभ्युत्थायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्युत्थायिनी अभ्युत्थायिन्यौ अभ्युत्थायिन्यः
सम्बोधनम्अभ्युत्थायिनि अभ्युत्थायिन्यौ अभ्युत्थायिन्यः
द्वितीयाअभ्युत्थायिनीम् अभ्युत्थायिन्यौ अभ्युत्थायिनीः
तृतीयाअभ्युत्थायिन्या अभ्युत्थायिनीभ्याम् अभ्युत्थायिनीभिः
चतुर्थीअभ्युत्थायिन्यै अभ्युत्थायिनीभ्याम् अभ्युत्थायिनीभ्यः
पञ्चमीअभ्युत्थायिन्याः अभ्युत्थायिनीभ्याम् अभ्युत्थायिनीभ्यः
षष्ठीअभ्युत्थायिन्याः अभ्युत्थायिन्योः अभ्युत्थायिनीनाम्
सप्तमीअभ्युत्थायिन्याम् अभ्युत्थायिन्योः अभ्युत्थायिनीषु

समास अभ्युत्थायिनि अभ्युत्थायिनी

अव्यय ॰अभ्युत्थायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria