Declension table of ?abhyutkruṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhyutkruṣṭā abhyutkruṣṭe abhyutkruṣṭāḥ
Vocativeabhyutkruṣṭe abhyutkruṣṭe abhyutkruṣṭāḥ
Accusativeabhyutkruṣṭām abhyutkruṣṭe abhyutkruṣṭāḥ
Instrumentalabhyutkruṣṭayā abhyutkruṣṭābhyām abhyutkruṣṭābhiḥ
Dativeabhyutkruṣṭāyai abhyutkruṣṭābhyām abhyutkruṣṭābhyaḥ
Ablativeabhyutkruṣṭāyāḥ abhyutkruṣṭābhyām abhyutkruṣṭābhyaḥ
Genitiveabhyutkruṣṭāyāḥ abhyutkruṣṭayoḥ abhyutkruṣṭānām
Locativeabhyutkruṣṭāyām abhyutkruṣṭayoḥ abhyutkruṣṭāsu

Adverb -abhyutkruṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria