सुबन्तावली ?अभ्युत्क्रुष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्युत्क्रुष्टा अभ्युत्क्रुष्टे अभ्युत्क्रुष्टाः
सम्बोधनम्अभ्युत्क्रुष्टे अभ्युत्क्रुष्टे अभ्युत्क्रुष्टाः
द्वितीयाअभ्युत्क्रुष्टाम् अभ्युत्क्रुष्टे अभ्युत्क्रुष्टाः
तृतीयाअभ्युत्क्रुष्टया अभ्युत्क्रुष्टाभ्याम् अभ्युत्क्रुष्टाभिः
चतुर्थीअभ्युत्क्रुष्टायै अभ्युत्क्रुष्टाभ्याम् अभ्युत्क्रुष्टाभ्यः
पञ्चमीअभ्युत्क्रुष्टायाः अभ्युत्क्रुष्टाभ्याम् अभ्युत्क्रुष्टाभ्यः
षष्ठीअभ्युत्क्रुष्टायाः अभ्युत्क्रुष्टयोः अभ्युत्क्रुष्टानाम्
सप्तमीअभ्युत्क्रुष्टायाम् अभ्युत्क्रुष्टयोः अभ्युत्क्रुष्टासु

अव्यय ॰अभ्युत्क्रुष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria