Declension table of ?abhyutkruṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhyutkruṣṭaḥ abhyutkruṣṭau abhyutkruṣṭāḥ
Vocativeabhyutkruṣṭa abhyutkruṣṭau abhyutkruṣṭāḥ
Accusativeabhyutkruṣṭam abhyutkruṣṭau abhyutkruṣṭān
Instrumentalabhyutkruṣṭena abhyutkruṣṭābhyām abhyutkruṣṭaiḥ abhyutkruṣṭebhiḥ
Dativeabhyutkruṣṭāya abhyutkruṣṭābhyām abhyutkruṣṭebhyaḥ
Ablativeabhyutkruṣṭāt abhyutkruṣṭābhyām abhyutkruṣṭebhyaḥ
Genitiveabhyutkruṣṭasya abhyutkruṣṭayoḥ abhyutkruṣṭānām
Locativeabhyutkruṣṭe abhyutkruṣṭayoḥ abhyutkruṣṭeṣu

Compound abhyutkruṣṭa -

Adverb -abhyutkruṣṭam -abhyutkruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria