सुबन्तावली ?अभ्युत्क्रुष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअभ्युत्क्रुष्टः अभ्युत्क्रुष्टौ अभ्युत्क्रुष्टाः
सम्बोधनम्अभ्युत्क्रुष्ट अभ्युत्क्रुष्टौ अभ्युत्क्रुष्टाः
द्वितीयाअभ्युत्क्रुष्टम् अभ्युत्क्रुष्टौ अभ्युत्क्रुष्टान्
तृतीयाअभ्युत्क्रुष्टेन अभ्युत्क्रुष्टाभ्याम् अभ्युत्क्रुष्टैः अभ्युत्क्रुष्टेभिः
चतुर्थीअभ्युत्क्रुष्टाय अभ्युत्क्रुष्टाभ्याम् अभ्युत्क्रुष्टेभ्यः
पञ्चमीअभ्युत्क्रुष्टात् अभ्युत्क्रुष्टाभ्याम् अभ्युत्क्रुष्टेभ्यः
षष्ठीअभ्युत्क्रुष्टस्य अभ्युत्क्रुष्टयोः अभ्युत्क्रुष्टानाम्
सप्तमीअभ्युत्क्रुष्टे अभ्युत्क्रुष्टयोः अभ्युत्क्रुष्टेषु

समास अभ्युत्क्रुष्ट

अव्यय ॰अभ्युत्क्रुष्टम् ॰अभ्युत्क्रुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria