Declension table of abhyupeta

Deva

NeuterSingularDualPlural
Nominativeabhyupetam abhyupete abhyupetāni
Vocativeabhyupeta abhyupete abhyupetāni
Accusativeabhyupetam abhyupete abhyupetāni
Instrumentalabhyupetena abhyupetābhyām abhyupetaiḥ
Dativeabhyupetāya abhyupetābhyām abhyupetebhyaḥ
Ablativeabhyupetāt abhyupetābhyām abhyupetebhyaḥ
Genitiveabhyupetasya abhyupetayoḥ abhyupetānām
Locativeabhyupete abhyupetayoḥ abhyupeteṣu

Compound abhyupeta -

Adverb -abhyupetam -abhyupetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria