Declension table of ?abhyupagantavya

Deva

MasculineSingularDualPlural
Nominativeabhyupagantavyaḥ abhyupagantavyau abhyupagantavyāḥ
Vocativeabhyupagantavya abhyupagantavyau abhyupagantavyāḥ
Accusativeabhyupagantavyam abhyupagantavyau abhyupagantavyān
Instrumentalabhyupagantavyena abhyupagantavyābhyām abhyupagantavyaiḥ abhyupagantavyebhiḥ
Dativeabhyupagantavyāya abhyupagantavyābhyām abhyupagantavyebhyaḥ
Ablativeabhyupagantavyāt abhyupagantavyābhyām abhyupagantavyebhyaḥ
Genitiveabhyupagantavyasya abhyupagantavyayoḥ abhyupagantavyānām
Locativeabhyupagantavye abhyupagantavyayoḥ abhyupagantavyeṣu

Compound abhyupagantavya -

Adverb -abhyupagantavyam -abhyupagantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria