सुबन्तावली अभ्युपगन्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाअभ्युपगन्तव्यः अभ्युपगन्तव्यौ अभ्युपगन्तव्याः
सम्बोधनम्अभ्युपगन्तव्य अभ्युपगन्तव्यौ अभ्युपगन्तव्याः
द्वितीयाअभ्युपगन्तव्यम् अभ्युपगन्तव्यौ अभ्युपगन्तव्यान्
तृतीयाअभ्युपगन्तव्येन अभ्युपगन्तव्याभ्याम् अभ्युपगन्तव्यैः
चतुर्थीअभ्युपगन्तव्याय अभ्युपगन्तव्याभ्याम् अभ्युपगन्तव्येभ्यः
पञ्चमीअभ्युपगन्तव्यात् अभ्युपगन्तव्याभ्याम् अभ्युपगन्तव्येभ्यः
षष्ठीअभ्युपगन्तव्यस्य अभ्युपगन्तव्ययोः अभ्युपगन्तव्यानाम्
सप्तमीअभ्युपगन्तव्ये अभ्युपगन्तव्ययोः अभ्युपगन्तव्येषु

समास अभ्युपगन्तव्य

अव्यय ॰अभ्युपगन्तव्यम् ॰अभ्युपगन्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria