Declension table of abhyupagantṛ

Deva

MasculineSingularDualPlural
Nominativeabhyupagantā abhyupagantārau abhyupagantāraḥ
Vocativeabhyupagantaḥ abhyupagantārau abhyupagantāraḥ
Accusativeabhyupagantāram abhyupagantārau abhyupagantṝn
Instrumentalabhyupagantrā abhyupagantṛbhyām abhyupagantṛbhiḥ
Dativeabhyupagantre abhyupagantṛbhyām abhyupagantṛbhyaḥ
Ablativeabhyupagantuḥ abhyupagantṛbhyām abhyupagantṛbhyaḥ
Genitiveabhyupagantuḥ abhyupagantroḥ abhyupagantṝṇām
Locativeabhyupagantari abhyupagantroḥ abhyupagantṛṣu

Compound abhyupagantṛ -

Adverb -abhyupagantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria