Declension table of abhyupagama

Deva

MasculineSingularDualPlural
Nominativeabhyupagamaḥ abhyupagamau abhyupagamāḥ
Vocativeabhyupagama abhyupagamau abhyupagamāḥ
Accusativeabhyupagamam abhyupagamau abhyupagamān
Instrumentalabhyupagamena abhyupagamābhyām abhyupagamaiḥ abhyupagamebhiḥ
Dativeabhyupagamāya abhyupagamābhyām abhyupagamebhyaḥ
Ablativeabhyupagamāt abhyupagamābhyām abhyupagamebhyaḥ
Genitiveabhyupagamasya abhyupagamayoḥ abhyupagamānām
Locativeabhyupagame abhyupagamayoḥ abhyupagameṣu

Compound abhyupagama -

Adverb -abhyupagamam -abhyupagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria