Declension table of abhyupāyana

Deva

NeuterSingularDualPlural
Nominativeabhyupāyanam abhyupāyane abhyupāyanāni
Vocativeabhyupāyana abhyupāyane abhyupāyanāni
Accusativeabhyupāyanam abhyupāyane abhyupāyanāni
Instrumentalabhyupāyanena abhyupāyanābhyām abhyupāyanaiḥ
Dativeabhyupāyanāya abhyupāyanābhyām abhyupāyanebhyaḥ
Ablativeabhyupāyanāt abhyupāyanābhyām abhyupāyanebhyaḥ
Genitiveabhyupāyanasya abhyupāyanayoḥ abhyupāyanānām
Locativeabhyupāyane abhyupāyanayoḥ abhyupāyaneṣu

Compound abhyupāyana -

Adverb -abhyupāyanam -abhyupāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria