Declension table of abhyupāya

Deva

MasculineSingularDualPlural
Nominativeabhyupāyaḥ abhyupāyau abhyupāyāḥ
Vocativeabhyupāya abhyupāyau abhyupāyāḥ
Accusativeabhyupāyam abhyupāyau abhyupāyān
Instrumentalabhyupāyena abhyupāyābhyām abhyupāyaiḥ abhyupāyebhiḥ
Dativeabhyupāyāya abhyupāyābhyām abhyupāyebhyaḥ
Ablativeabhyupāyāt abhyupāyābhyām abhyupāyebhyaḥ
Genitiveabhyupāyasya abhyupāyayoḥ abhyupāyānām
Locativeabhyupāye abhyupāyayoḥ abhyupāyeṣu

Compound abhyupāya -

Adverb -abhyupāyam -abhyupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria