Declension table of ?abhyunmodanīya

Deva

MasculineSingularDualPlural
Nominativeabhyunmodanīyaḥ abhyunmodanīyau abhyunmodanīyāḥ
Vocativeabhyunmodanīya abhyunmodanīyau abhyunmodanīyāḥ
Accusativeabhyunmodanīyam abhyunmodanīyau abhyunmodanīyān
Instrumentalabhyunmodanīyena abhyunmodanīyābhyām abhyunmodanīyaiḥ abhyunmodanīyebhiḥ
Dativeabhyunmodanīyāya abhyunmodanīyābhyām abhyunmodanīyebhyaḥ
Ablativeabhyunmodanīyāt abhyunmodanīyābhyām abhyunmodanīyebhyaḥ
Genitiveabhyunmodanīyasya abhyunmodanīyayoḥ abhyunmodanīyānām
Locativeabhyunmodanīye abhyunmodanīyayoḥ abhyunmodanīyeṣu

Compound abhyunmodanīya -

Adverb -abhyunmodanīyam -abhyunmodanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria