सुबन्तावली ?अभ्युन्मोदनीय

Roma

पुमान्एकद्विबहु
प्रथमाअभ्युन्मोदनीयः अभ्युन्मोदनीयौ अभ्युन्मोदनीयाः
सम्बोधनम्अभ्युन्मोदनीय अभ्युन्मोदनीयौ अभ्युन्मोदनीयाः
द्वितीयाअभ्युन्मोदनीयम् अभ्युन्मोदनीयौ अभ्युन्मोदनीयान्
तृतीयाअभ्युन्मोदनीयेन अभ्युन्मोदनीयाभ्याम् अभ्युन्मोदनीयैः अभ्युन्मोदनीयेभिः
चतुर्थीअभ्युन्मोदनीयाय अभ्युन्मोदनीयाभ्याम् अभ्युन्मोदनीयेभ्यः
पञ्चमीअभ्युन्मोदनीयात् अभ्युन्मोदनीयाभ्याम् अभ्युन्मोदनीयेभ्यः
षष्ठीअभ्युन्मोदनीयस्य अभ्युन्मोदनीययोः अभ्युन्मोदनीयानाम्
सप्तमीअभ्युन्मोदनीये अभ्युन्मोदनीययोः अभ्युन्मोदनीयेषु

समास अभ्युन्मोदनीय

अव्यय ॰अभ्युन्मोदनीयम् ॰अभ्युन्मोदनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria