Declension table of abhyudyata

Deva

NeuterSingularDualPlural
Nominativeabhyudyatam abhyudyate abhyudyatāni
Vocativeabhyudyata abhyudyate abhyudyatāni
Accusativeabhyudyatam abhyudyate abhyudyatāni
Instrumentalabhyudyatena abhyudyatābhyām abhyudyataiḥ
Dativeabhyudyatāya abhyudyatābhyām abhyudyatebhyaḥ
Ablativeabhyudyatāt abhyudyatābhyām abhyudyatebhyaḥ
Genitiveabhyudyatasya abhyudyatayoḥ abhyudyatānām
Locativeabhyudyate abhyudyatayoḥ abhyudyateṣu

Compound abhyudyata -

Adverb -abhyudyatam -abhyudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria